Declension table of ?viṃśatismṛti

Deva

FeminineSingularDualPlural
Nominativeviṃśatismṛtiḥ viṃśatismṛtī viṃśatismṛtayaḥ
Vocativeviṃśatismṛte viṃśatismṛtī viṃśatismṛtayaḥ
Accusativeviṃśatismṛtim viṃśatismṛtī viṃśatismṛtīḥ
Instrumentalviṃśatismṛtyā viṃśatismṛtibhyām viṃśatismṛtibhiḥ
Dativeviṃśatismṛtyai viṃśatismṛtaye viṃśatismṛtibhyām viṃśatismṛtibhyaḥ
Ablativeviṃśatismṛtyāḥ viṃśatismṛteḥ viṃśatismṛtibhyām viṃśatismṛtibhyaḥ
Genitiveviṃśatismṛtyāḥ viṃśatismṛteḥ viṃśatismṛtyoḥ viṃśatismṛtīnām
Locativeviṃśatismṛtyām viṃśatismṛtau viṃśatismṛtyoḥ viṃśatismṛtiṣu

Compound viṃśatismṛti -

Adverb -viṃśatismṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria