सुबन्तावली ?विंशतिस्मृति

Roma

स्त्रीएकद्विबहु
प्रथमाविंशतिस्मृतिः विंशतिस्मृती विंशतिस्मृतयः
सम्बोधनम्विंशतिस्मृते विंशतिस्मृती विंशतिस्मृतयः
द्वितीयाविंशतिस्मृतिम् विंशतिस्मृती विंशतिस्मृतीः
तृतीयाविंशतिस्मृत्या विंशतिस्मृतिभ्याम् विंशतिस्मृतिभिः
चतुर्थीविंशतिस्मृत्यै विंशतिस्मृतये विंशतिस्मृतिभ्याम् विंशतिस्मृतिभ्यः
पञ्चमीविंशतिस्मृत्याः विंशतिस्मृतेः विंशतिस्मृतिभ्याम् विंशतिस्मृतिभ्यः
षष्ठीविंशतिस्मृत्याः विंशतिस्मृतेः विंशतिस्मृत्योः विंशतिस्मृतीनाम्
सप्तमीविंशतिस्मृत्याम् विंशतिस्मृतौ विंशतिस्मृत्योः विंशतिस्मृतिषु

समास विंशतिस्मृति

अव्यय ॰विंशतिस्मृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria