Declension table of ?viṃśatibhāga

Deva

MasculineSingularDualPlural
Nominativeviṃśatibhāgaḥ viṃśatibhāgau viṃśatibhāgāḥ
Vocativeviṃśatibhāga viṃśatibhāgau viṃśatibhāgāḥ
Accusativeviṃśatibhāgam viṃśatibhāgau viṃśatibhāgān
Instrumentalviṃśatibhāgena viṃśatibhāgābhyām viṃśatibhāgaiḥ
Dativeviṃśatibhāgāya viṃśatibhāgābhyām viṃśatibhāgebhyaḥ
Ablativeviṃśatibhāgāt viṃśatibhāgābhyām viṃśatibhāgebhyaḥ
Genitiveviṃśatibhāgasya viṃśatibhāgayoḥ viṃśatibhāgānām
Locativeviṃśatibhāge viṃśatibhāgayoḥ viṃśatibhāgeṣu

Compound viṃśatibhāga -

Adverb -viṃśatibhāgam -viṃśatibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria