सुबन्तावली ?विंशतिभागRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | विंशतिभागः | विंशतिभागौ | विंशतिभागाः |
सम्बोधनम् | विंशतिभाग | विंशतिभागौ | विंशतिभागाः |
द्वितीया | विंशतिभागम् | विंशतिभागौ | विंशतिभागान् |
तृतीया | विंशतिभागेन | विंशतिभागाभ्याम् | विंशतिभागैः विंशतिभागेभिः |
चतुर्थी | विंशतिभागाय | विंशतिभागाभ्याम् | विंशतिभागेभ्यः |
पञ्चमी | विंशतिभागात् | विंशतिभागाभ्याम् | विंशतिभागेभ्यः |
षष्ठी | विंशतिभागस्य | विंशतिभागयोः | विंशतिभागानाम् |
सप्तमी | विंशतिभागे | विंशतिभागयोः | विंशतिभागेषु |