Declension table of ?viṃśacchlokī

Deva

FeminineSingularDualPlural
Nominativeviṃśacchlokī viṃśacchlokyau viṃśacchlokyaḥ
Vocativeviṃśacchloki viṃśacchlokyau viṃśacchlokyaḥ
Accusativeviṃśacchlokīm viṃśacchlokyau viṃśacchlokīḥ
Instrumentalviṃśacchlokyā viṃśacchlokībhyām viṃśacchlokībhiḥ
Dativeviṃśacchlokyai viṃśacchlokībhyām viṃśacchlokībhyaḥ
Ablativeviṃśacchlokyāḥ viṃśacchlokībhyām viṃśacchlokībhyaḥ
Genitiveviṃśacchlokyāḥ viṃśacchlokyoḥ viṃśacchlokīnām
Locativeviṃśacchlokyām viṃśacchlokyoḥ viṃśacchlokīṣu

Compound viṃśacchloki - viṃśacchlokī -

Adverb -viṃśacchloki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria