सुबन्तावली ?विंशच्छ्लोकी

Roma

स्त्रीएकद्विबहु
प्रथमाविंशच्छ्लोकी विंशच्छ्लोक्यौ विंशच्छ्लोक्यः
सम्बोधनम्विंशच्छ्लोकि विंशच्छ्लोक्यौ विंशच्छ्लोक्यः
द्वितीयाविंशच्छ्लोकीम् विंशच्छ्लोक्यौ विंशच्छ्लोकीः
तृतीयाविंशच्छ्लोक्या विंशच्छ्लोकीभ्याम् विंशच्छ्लोकीभिः
चतुर्थीविंशच्छ्लोक्यै विंशच्छ्लोकीभ्याम् विंशच्छ्लोकीभ्यः
पञ्चमीविंशच्छ्लोक्याः विंशच्छ्लोकीभ्याम् विंशच्छ्लोकीभ्यः
षष्ठीविंशच्छ्लोक्याः विंशच्छ्लोक्योः विंशच्छ्लोकीनाम्
सप्तमीविंशच्छ्लोक्याम् विंशच्छ्लोक्योः विंशच्छ्लोकीषु

समास विंशच्छ्लोकि विंशच्छ्लोकी

अव्यय ॰विंशच्छ्लोकि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria