Declension table of viḍambana

Deva

NeuterSingularDualPlural
Nominativeviḍambanam viḍambane viḍambanāni
Vocativeviḍambana viḍambane viḍambanāni
Accusativeviḍambanam viḍambane viḍambanāni
Instrumentalviḍambanena viḍambanābhyām viḍambanaiḥ
Dativeviḍambanāya viḍambanābhyām viḍambanebhyaḥ
Ablativeviḍambanāt viḍambanābhyām viḍambanebhyaḥ
Genitiveviḍambanasya viḍambanayoḥ viḍambanānām
Locativeviḍambane viḍambanayoḥ viḍambaneṣu

Compound viḍambana -

Adverb -viḍambanam -viḍambanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria