Declension table of viḍambana

Deva

MasculineSingularDualPlural
Nominativeviḍambanaḥ viḍambanau viḍambanāḥ
Vocativeviḍambana viḍambanau viḍambanāḥ
Accusativeviḍambanam viḍambanau viḍambanān
Instrumentalviḍambanena viḍambanābhyām viḍambanaiḥ viḍambanebhiḥ
Dativeviḍambanāya viḍambanābhyām viḍambanebhyaḥ
Ablativeviḍambanāt viḍambanābhyām viḍambanebhyaḥ
Genitiveviḍambanasya viḍambanayoḥ viḍambanānām
Locativeviḍambane viḍambanayoḥ viḍambaneṣu

Compound viḍambana -

Adverb -viḍambanam -viḍambanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria