Declension table of viḍaṅga

Deva

NeuterSingularDualPlural
Nominativeviḍaṅgam viḍaṅge viḍaṅgāni
Vocativeviḍaṅga viḍaṅge viḍaṅgāni
Accusativeviḍaṅgam viḍaṅge viḍaṅgāni
Instrumentalviḍaṅgena viḍaṅgābhyām viḍaṅgaiḥ
Dativeviḍaṅgāya viḍaṅgābhyām viḍaṅgebhyaḥ
Ablativeviḍaṅgāt viḍaṅgābhyām viḍaṅgebhyaḥ
Genitiveviḍaṅgasya viḍaṅgayoḥ viḍaṅgānām
Locativeviḍaṅge viḍaṅgayoḥ viḍaṅgeṣu

Compound viḍaṅga -

Adverb -viḍaṅgam -viḍaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria