Declension table of ?vetasu

Deva

MasculineSingularDualPlural
Nominativevetasuḥ vetasū vetasavaḥ
Vocativevetaso vetasū vetasavaḥ
Accusativevetasum vetasū vetasūn
Instrumentalvetasunā vetasubhyām vetasubhiḥ
Dativevetasave vetasubhyām vetasubhyaḥ
Ablativevetasoḥ vetasubhyām vetasubhyaḥ
Genitivevetasoḥ vetasvoḥ vetasūnām
Locativevetasau vetasvoḥ vetasuṣu

Compound vetasu -

Adverb -vetasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria