सुबन्तावली ?वेतसु

Roma

पुमान्एकद्विबहु
प्रथमावेतसुः वेतसू वेतसवः
सम्बोधनम्वेतसो वेतसू वेतसवः
द्वितीयावेतसुम् वेतसू वेतसून्
तृतीयावेतसुना वेतसुभ्याम् वेतसुभिः
चतुर्थीवेतसवे वेतसुभ्याम् वेतसुभ्यः
पञ्चमीवेतसोः वेतसुभ्याम् वेतसुभ्यः
षष्ठीवेतसोः वेतस्वोः वेतसूनाम्
सप्तमीवेतसौ वेतस्वोः वेतसुषु

समास वेतसु

अव्यय ॰वेतसु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria