Declension table of ?velāvilāsinī

Deva

FeminineSingularDualPlural
Nominativevelāvilāsinī velāvilāsinyau velāvilāsinyaḥ
Vocativevelāvilāsini velāvilāsinyau velāvilāsinyaḥ
Accusativevelāvilāsinīm velāvilāsinyau velāvilāsinīḥ
Instrumentalvelāvilāsinyā velāvilāsinībhyām velāvilāsinībhiḥ
Dativevelāvilāsinyai velāvilāsinībhyām velāvilāsinībhyaḥ
Ablativevelāvilāsinyāḥ velāvilāsinībhyām velāvilāsinībhyaḥ
Genitivevelāvilāsinyāḥ velāvilāsinyoḥ velāvilāsinīnām
Locativevelāvilāsinyām velāvilāsinyoḥ velāvilāsinīṣu

Compound velāvilāsini - velāvilāsinī -

Adverb -velāvilāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria