सुबन्तावली ?वेलाविलासिनी

Roma

स्त्रीएकद्विबहु
प्रथमावेलाविलासिनी वेलाविलासिन्यौ वेलाविलासिन्यः
सम्बोधनम्वेलाविलासिनि वेलाविलासिन्यौ वेलाविलासिन्यः
द्वितीयावेलाविलासिनीम् वेलाविलासिन्यौ वेलाविलासिनीः
तृतीयावेलाविलासिन्या वेलाविलासिनीभ्याम् वेलाविलासिनीभिः
चतुर्थीवेलाविलासिन्यै वेलाविलासिनीभ्याम् वेलाविलासिनीभ्यः
पञ्चमीवेलाविलासिन्याः वेलाविलासिनीभ्याम् वेलाविलासिनीभ्यः
षष्ठीवेलाविलासिन्याः वेलाविलासिन्योः वेलाविलासिनीनाम्
सप्तमीवेलाविलासिन्याम् वेलाविलासिन्योः वेलाविलासिनीषु

समास वेलाविलासिनि वेलाविलासिनी

अव्यय ॰वेलाविलासिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria