Declension table of ?veṅkaṭarāma

Deva

MasculineSingularDualPlural
Nominativeveṅkaṭarāmaḥ veṅkaṭarāmau veṅkaṭarāmāḥ
Vocativeveṅkaṭarāma veṅkaṭarāmau veṅkaṭarāmāḥ
Accusativeveṅkaṭarāmam veṅkaṭarāmau veṅkaṭarāmān
Instrumentalveṅkaṭarāmeṇa veṅkaṭarāmābhyām veṅkaṭarāmaiḥ veṅkaṭarāmebhiḥ
Dativeveṅkaṭarāmāya veṅkaṭarāmābhyām veṅkaṭarāmebhyaḥ
Ablativeveṅkaṭarāmāt veṅkaṭarāmābhyām veṅkaṭarāmebhyaḥ
Genitiveveṅkaṭarāmasya veṅkaṭarāmayoḥ veṅkaṭarāmāṇām
Locativeveṅkaṭarāme veṅkaṭarāmayoḥ veṅkaṭarāmeṣu

Compound veṅkaṭarāma -

Adverb -veṅkaṭarāmam -veṅkaṭarāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria