सुबन्तावली ?वेङ्कटराम

Roma

पुमान्एकद्विबहु
प्रथमावेङ्कटरामः वेङ्कटरामौ वेङ्कटरामाः
सम्बोधनम्वेङ्कटराम वेङ्कटरामौ वेङ्कटरामाः
द्वितीयावेङ्कटरामम् वेङ्कटरामौ वेङ्कटरामान्
तृतीयावेङ्कटरामेण वेङ्कटरामाभ्याम् वेङ्कटरामैः वेङ्कटरामेभिः
चतुर्थीवेङ्कटरामाय वेङ्कटरामाभ्याम् वेङ्कटरामेभ्यः
पञ्चमीवेङ्कटरामात् वेङ्कटरामाभ्याम् वेङ्कटरामेभ्यः
षष्ठीवेङ्कटरामस्य वेङ्कटरामयोः वेङ्कटरामाणाम्
सप्तमीवेङ्कटरामे वेङ्कटरामयोः वेङ्कटरामेषु

समास वेङ्कटराम

अव्यय ॰वेङ्कटरामम् ॰वेङ्कटरामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria