Declension table of ?veṅkaṭagirimāhātmya

Deva

NeuterSingularDualPlural
Nominativeveṅkaṭagirimāhātmyam veṅkaṭagirimāhātmye veṅkaṭagirimāhātmyāni
Vocativeveṅkaṭagirimāhātmya veṅkaṭagirimāhātmye veṅkaṭagirimāhātmyāni
Accusativeveṅkaṭagirimāhātmyam veṅkaṭagirimāhātmye veṅkaṭagirimāhātmyāni
Instrumentalveṅkaṭagirimāhātmyena veṅkaṭagirimāhātmyābhyām veṅkaṭagirimāhātmyaiḥ
Dativeveṅkaṭagirimāhātmyāya veṅkaṭagirimāhātmyābhyām veṅkaṭagirimāhātmyebhyaḥ
Ablativeveṅkaṭagirimāhātmyāt veṅkaṭagirimāhātmyābhyām veṅkaṭagirimāhātmyebhyaḥ
Genitiveveṅkaṭagirimāhātmyasya veṅkaṭagirimāhātmyayoḥ veṅkaṭagirimāhātmyānām
Locativeveṅkaṭagirimāhātmye veṅkaṭagirimāhātmyayoḥ veṅkaṭagirimāhātmyeṣu

Compound veṅkaṭagirimāhātmya -

Adverb -veṅkaṭagirimāhātmyam -veṅkaṭagirimāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria