सुबन्तावली ?वेङ्कटगिरिमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमावेङ्कटगिरिमाहात्म्यम् वेङ्कटगिरिमाहात्म्ये वेङ्कटगिरिमाहात्म्यानि
सम्बोधनम्वेङ्कटगिरिमाहात्म्य वेङ्कटगिरिमाहात्म्ये वेङ्कटगिरिमाहात्म्यानि
द्वितीयावेङ्कटगिरिमाहात्म्यम् वेङ्कटगिरिमाहात्म्ये वेङ्कटगिरिमाहात्म्यानि
तृतीयावेङ्कटगिरिमाहात्म्येन वेङ्कटगिरिमाहात्म्याभ्याम् वेङ्कटगिरिमाहात्म्यैः
चतुर्थीवेङ्कटगिरिमाहात्म्याय वेङ्कटगिरिमाहात्म्याभ्याम् वेङ्कटगिरिमाहात्म्येभ्यः
पञ्चमीवेङ्कटगिरिमाहात्म्यात् वेङ्कटगिरिमाहात्म्याभ्याम् वेङ्कटगिरिमाहात्म्येभ्यः
षष्ठीवेङ्कटगिरिमाहात्म्यस्य वेङ्कटगिरिमाहात्म्ययोः वेङ्कटगिरिमाहात्म्यानाम्
सप्तमीवेङ्कटगिरिमाहात्म्ये वेङ्कटगिरिमाहात्म्ययोः वेङ्कटगिरिमाहात्म्येषु

समास वेङ्कटगिरिमाहात्म्य

अव्यय ॰वेङ्कटगिरिमाहात्म्यम् ॰वेङ्कटगिरिमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria