Declension table of ?veṅkaṭādrimāhātmya

Deva

NeuterSingularDualPlural
Nominativeveṅkaṭādrimāhātmyam veṅkaṭādrimāhātmye veṅkaṭādrimāhātmyāni
Vocativeveṅkaṭādrimāhātmya veṅkaṭādrimāhātmye veṅkaṭādrimāhātmyāni
Accusativeveṅkaṭādrimāhātmyam veṅkaṭādrimāhātmye veṅkaṭādrimāhātmyāni
Instrumentalveṅkaṭādrimāhātmyena veṅkaṭādrimāhātmyābhyām veṅkaṭādrimāhātmyaiḥ
Dativeveṅkaṭādrimāhātmyāya veṅkaṭādrimāhātmyābhyām veṅkaṭādrimāhātmyebhyaḥ
Ablativeveṅkaṭādrimāhātmyāt veṅkaṭādrimāhātmyābhyām veṅkaṭādrimāhātmyebhyaḥ
Genitiveveṅkaṭādrimāhātmyasya veṅkaṭādrimāhātmyayoḥ veṅkaṭādrimāhātmyānām
Locativeveṅkaṭādrimāhātmye veṅkaṭādrimāhātmyayoḥ veṅkaṭādrimāhātmyeṣu

Compound veṅkaṭādrimāhātmya -

Adverb -veṅkaṭādrimāhātmyam -veṅkaṭādrimāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria