सुबन्तावली ?वेङ्कटाद्रिमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमावेङ्कटाद्रिमाहात्म्यम् वेङ्कटाद्रिमाहात्म्ये वेङ्कटाद्रिमाहात्म्यानि
सम्बोधनम्वेङ्कटाद्रिमाहात्म्य वेङ्कटाद्रिमाहात्म्ये वेङ्कटाद्रिमाहात्म्यानि
द्वितीयावेङ्कटाद्रिमाहात्म्यम् वेङ्कटाद्रिमाहात्म्ये वेङ्कटाद्रिमाहात्म्यानि
तृतीयावेङ्कटाद्रिमाहात्म्येन वेङ्कटाद्रिमाहात्म्याभ्याम् वेङ्कटाद्रिमाहात्म्यैः
चतुर्थीवेङ्कटाद्रिमाहात्म्याय वेङ्कटाद्रिमाहात्म्याभ्याम् वेङ्कटाद्रिमाहात्म्येभ्यः
पञ्चमीवेङ्कटाद्रिमाहात्म्यात् वेङ्कटाद्रिमाहात्म्याभ्याम् वेङ्कटाद्रिमाहात्म्येभ्यः
षष्ठीवेङ्कटाद्रिमाहात्म्यस्य वेङ्कटाद्रिमाहात्म्ययोः वेङ्कटाद्रिमाहात्म्यानाम्
सप्तमीवेङ्कटाद्रिमाहात्म्ये वेङ्कटाद्रिमाहात्म्ययोः वेङ्कटाद्रिमाहात्म्येषु

समास वेङ्कटाद्रिमाहात्म्य

अव्यय ॰वेङ्कटाद्रिमाहात्म्यम् ॰वेङ्कटाद्रिमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria