Declension table of ?vedaśāstravidā

Deva

FeminineSingularDualPlural
Nominativevedaśāstravidā vedaśāstravide vedaśāstravidāḥ
Vocativevedaśāstravide vedaśāstravide vedaśāstravidāḥ
Accusativevedaśāstravidām vedaśāstravide vedaśāstravidāḥ
Instrumentalvedaśāstravidayā vedaśāstravidābhyām vedaśāstravidābhiḥ
Dativevedaśāstravidāyai vedaśāstravidābhyām vedaśāstravidābhyaḥ
Ablativevedaśāstravidāyāḥ vedaśāstravidābhyām vedaśāstravidābhyaḥ
Genitivevedaśāstravidāyāḥ vedaśāstravidayoḥ vedaśāstravidānām
Locativevedaśāstravidāyām vedaśāstravidayoḥ vedaśāstravidāsu

Adverb -vedaśāstravidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria