सुबन्तावली ?वेदशास्त्रविदा

Roma

स्त्रीएकद्विबहु
प्रथमावेदशास्त्रविदा वेदशास्त्रविदे वेदशास्त्रविदाः
सम्बोधनम्वेदशास्त्रविदे वेदशास्त्रविदे वेदशास्त्रविदाः
द्वितीयावेदशास्त्रविदाम् वेदशास्त्रविदे वेदशास्त्रविदाः
तृतीयावेदशास्त्रविदया वेदशास्त्रविदाभ्याम् वेदशास्त्रविदाभिः
चतुर्थीवेदशास्त्रविदायै वेदशास्त्रविदाभ्याम् वेदशास्त्रविदाभ्यः
पञ्चमीवेदशास्त्रविदायाः वेदशास्त्रविदाभ्याम् वेदशास्त्रविदाभ्यः
षष्ठीवेदशास्त्रविदायाः वेदशास्त्रविदयोः वेदशास्त्रविदानाम्
सप्तमीवेदशास्त्रविदायाम् वेदशास्त्रविदयोः वेदशास्त्रविदासु

अव्यय ॰वेदशास्त्रविदम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria