Declension table of ?vedaśāstravid

Deva

MasculineSingularDualPlural
Nominativevedaśāstravit vedaśāstravidau vedaśāstravidaḥ
Vocativevedaśāstravit vedaśāstravidau vedaśāstravidaḥ
Accusativevedaśāstravidam vedaśāstravidau vedaśāstravidaḥ
Instrumentalvedaśāstravidā vedaśāstravidbhyām vedaśāstravidbhiḥ
Dativevedaśāstravide vedaśāstravidbhyām vedaśāstravidbhyaḥ
Ablativevedaśāstravidaḥ vedaśāstravidbhyām vedaśāstravidbhyaḥ
Genitivevedaśāstravidaḥ vedaśāstravidoḥ vedaśāstravidām
Locativevedaśāstravidi vedaśāstravidoḥ vedaśāstravitsu

Compound vedaśāstravit -

Adverb -vedaśāstravit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria