सुबन्तावली ?वेदशास्त्रविद्

Roma

पुमान्एकद्विबहु
प्रथमावेदशास्त्रवित् वेदशास्त्रविदौ वेदशास्त्रविदः
सम्बोधनम्वेदशास्त्रवित् वेदशास्त्रविदौ वेदशास्त्रविदः
द्वितीयावेदशास्त्रविदम् वेदशास्त्रविदौ वेदशास्त्रविदः
तृतीयावेदशास्त्रविदा वेदशास्त्रविद्भ्याम् वेदशास्त्रविद्भिः
चतुर्थीवेदशास्त्रविदे वेदशास्त्रविद्भ्याम् वेदशास्त्रविद्भ्यः
पञ्चमीवेदशास्त्रविदः वेदशास्त्रविद्भ्याम् वेदशास्त्रविद्भ्यः
षष्ठीवेदशास्त्रविदः वेदशास्त्रविदोः वेदशास्त्रविदाम्
सप्तमीवेदशास्त्रविदि वेदशास्त्रविदोः वेदशास्त्रवित्सु

समास वेदशास्त्रवित्

अव्यय ॰वेदशास्त्रवित्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria