Declension table of ?vedayajña

Deva

MasculineSingularDualPlural
Nominativevedayajñaḥ vedayajñau vedayajñāḥ
Vocativevedayajña vedayajñau vedayajñāḥ
Accusativevedayajñam vedayajñau vedayajñān
Instrumentalvedayajñena vedayajñābhyām vedayajñaiḥ vedayajñebhiḥ
Dativevedayajñāya vedayajñābhyām vedayajñebhyaḥ
Ablativevedayajñāt vedayajñābhyām vedayajñebhyaḥ
Genitivevedayajñasya vedayajñayoḥ vedayajñānām
Locativevedayajñe vedayajñayoḥ vedayajñeṣu

Compound vedayajña -

Adverb -vedayajñam -vedayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria