सुबन्तावली ?वेदयज्ञ

Roma

पुमान्एकद्विबहु
प्रथमावेदयज्ञः वेदयज्ञौ वेदयज्ञाः
सम्बोधनम्वेदयज्ञ वेदयज्ञौ वेदयज्ञाः
द्वितीयावेदयज्ञम् वेदयज्ञौ वेदयज्ञान्
तृतीयावेदयज्ञेन वेदयज्ञाभ्याम् वेदयज्ञैः वेदयज्ञेभिः
चतुर्थीवेदयज्ञाय वेदयज्ञाभ्याम् वेदयज्ञेभ्यः
पञ्चमीवेदयज्ञात् वेदयज्ञाभ्याम् वेदयज्ञेभ्यः
षष्ठीवेदयज्ञस्य वेदयज्ञयोः वेदयज्ञानाम्
सप्तमीवेदयज्ञे वेदयज्ञयोः वेदयज्ञेषु

समास वेदयज्ञ

अव्यय ॰वेदयज्ञम् ॰वेदयज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria