Declension table of ?vedavyāsasvāmin

Deva

MasculineSingularDualPlural
Nominativevedavyāsasvāmī vedavyāsasvāminau vedavyāsasvāminaḥ
Vocativevedavyāsasvāmin vedavyāsasvāminau vedavyāsasvāminaḥ
Accusativevedavyāsasvāminam vedavyāsasvāminau vedavyāsasvāminaḥ
Instrumentalvedavyāsasvāminā vedavyāsasvāmibhyām vedavyāsasvāmibhiḥ
Dativevedavyāsasvāmine vedavyāsasvāmibhyām vedavyāsasvāmibhyaḥ
Ablativevedavyāsasvāminaḥ vedavyāsasvāmibhyām vedavyāsasvāmibhyaḥ
Genitivevedavyāsasvāminaḥ vedavyāsasvāminoḥ vedavyāsasvāminām
Locativevedavyāsasvāmini vedavyāsasvāminoḥ vedavyāsasvāmiṣu

Compound vedavyāsasvāmi -

Adverb -vedavyāsasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria