सुबन्तावली ?वेदव्यासस्वामिन्

Roma

पुमान्एकद्विबहु
प्रथमावेदव्यासस्वामी वेदव्यासस्वामिनौ वेदव्यासस्वामिनः
सम्बोधनम्वेदव्यासस्वामिन् वेदव्यासस्वामिनौ वेदव्यासस्वामिनः
द्वितीयावेदव्यासस्वामिनम् वेदव्यासस्वामिनौ वेदव्यासस्वामिनः
तृतीयावेदव्यासस्वामिना वेदव्यासस्वामिभ्याम् वेदव्यासस्वामिभिः
चतुर्थीवेदव्यासस्वामिने वेदव्यासस्वामिभ्याम् वेदव्यासस्वामिभ्यः
पञ्चमीवेदव्यासस्वामिनः वेदव्यासस्वामिभ्याम् वेदव्यासस्वामिभ्यः
षष्ठीवेदव्यासस्वामिनः वेदव्यासस्वामिनोः वेदव्यासस्वामिनाम्
सप्तमीवेदव्यासस्वामिनि वेदव्यासस्वामिनोः वेदव्यासस्वामिषु

समास वेदव्यासस्वामि

अव्यय ॰वेदव्यासस्वामि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria