Declension table of ?vedaguhyopaniṣad

Deva

FeminineSingularDualPlural
Nominativevedaguhyopaniṣat vedaguhyopaniṣadau vedaguhyopaniṣadaḥ
Vocativevedaguhyopaniṣat vedaguhyopaniṣadau vedaguhyopaniṣadaḥ
Accusativevedaguhyopaniṣadam vedaguhyopaniṣadau vedaguhyopaniṣadaḥ
Instrumentalvedaguhyopaniṣadā vedaguhyopaniṣadbhyām vedaguhyopaniṣadbhiḥ
Dativevedaguhyopaniṣade vedaguhyopaniṣadbhyām vedaguhyopaniṣadbhyaḥ
Ablativevedaguhyopaniṣadaḥ vedaguhyopaniṣadbhyām vedaguhyopaniṣadbhyaḥ
Genitivevedaguhyopaniṣadaḥ vedaguhyopaniṣadoḥ vedaguhyopaniṣadām
Locativevedaguhyopaniṣadi vedaguhyopaniṣadoḥ vedaguhyopaniṣatsu

Compound vedaguhyopaniṣat -

Adverb -vedaguhyopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria