सुबन्तावली ?वेदगुह्योपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमावेदगुह्योपनिषत् वेदगुह्योपनिषदौ वेदगुह्योपनिषदः
सम्बोधनम्वेदगुह्योपनिषत् वेदगुह्योपनिषदौ वेदगुह्योपनिषदः
द्वितीयावेदगुह्योपनिषदम् वेदगुह्योपनिषदौ वेदगुह्योपनिषदः
तृतीयावेदगुह्योपनिषदा वेदगुह्योपनिषद्भ्याम् वेदगुह्योपनिषद्भिः
चतुर्थीवेदगुह्योपनिषदे वेदगुह्योपनिषद्भ्याम् वेदगुह्योपनिषद्भ्यः
पञ्चमीवेदगुह्योपनिषदः वेदगुह्योपनिषद्भ्याम् वेदगुह्योपनिषद्भ्यः
षष्ठीवेदगुह्योपनिषदः वेदगुह्योपनिषदोः वेदगुह्योपनिषदाम्
सप्तमीवेदगुह्योपनिषदि वेदगुह्योपनिषदोः वेदगुह्योपनिषत्सु

समास वेदगुह्योपनिषत्

अव्यय ॰वेदगुह्योपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria