Declension table of ?vedagatā

Deva

FeminineSingularDualPlural
Nominativevedagatā vedagate vedagatāḥ
Vocativevedagate vedagate vedagatāḥ
Accusativevedagatām vedagate vedagatāḥ
Instrumentalvedagatayā vedagatābhyām vedagatābhiḥ
Dativevedagatāyai vedagatābhyām vedagatābhyaḥ
Ablativevedagatāyāḥ vedagatābhyām vedagatābhyaḥ
Genitivevedagatāyāḥ vedagatayoḥ vedagatānām
Locativevedagatāyām vedagatayoḥ vedagatāsu

Adverb -vedagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria