सुबन्तावली ?वेदगता

Roma

स्त्रीएकद्विबहु
प्रथमावेदगता वेदगते वेदगताः
सम्बोधनम्वेदगते वेदगते वेदगताः
द्वितीयावेदगताम् वेदगते वेदगताः
तृतीयावेदगतया वेदगताभ्याम् वेदगताभिः
चतुर्थीवेदगतायै वेदगताभ्याम् वेदगताभ्यः
पञ्चमीवेदगतायाः वेदगताभ्याम् वेदगताभ्यः
षष्ठीवेदगतायाः वेदगतयोः वेदगतानाम्
सप्तमीवेदगतायाम् वेदगतयोः वेदगतासु

अव्यय ॰वेदगतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria