Declension table of ?vedagarbha

Deva

NeuterSingularDualPlural
Nominativevedagarbham vedagarbhe vedagarbhāṇi
Vocativevedagarbha vedagarbhe vedagarbhāṇi
Accusativevedagarbham vedagarbhe vedagarbhāṇi
Instrumentalvedagarbheṇa vedagarbhābhyām vedagarbhaiḥ
Dativevedagarbhāya vedagarbhābhyām vedagarbhebhyaḥ
Ablativevedagarbhāt vedagarbhābhyām vedagarbhebhyaḥ
Genitivevedagarbhasya vedagarbhayoḥ vedagarbhāṇām
Locativevedagarbhe vedagarbhayoḥ vedagarbheṣu

Compound vedagarbha -

Adverb -vedagarbham -vedagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria