सुबन्तावली ?वेदगर्भ

Roma

नपुंसकम्एकद्विबहु
प्रथमावेदगर्भम् वेदगर्भे वेदगर्भाणि
सम्बोधनम्वेदगर्भ वेदगर्भे वेदगर्भाणि
द्वितीयावेदगर्भम् वेदगर्भे वेदगर्भाणि
तृतीयावेदगर्भेण वेदगर्भाभ्याम् वेदगर्भैः
चतुर्थीवेदगर्भाय वेदगर्भाभ्याम् वेदगर्भेभ्यः
पञ्चमीवेदगर्भात् वेदगर्भाभ्याम् वेदगर्भेभ्यः
षष्ठीवेदगर्भस्य वेदगर्भयोः वेदगर्भाणाम्
सप्तमीवेदगर्भे वेदगर्भयोः वेदगर्भेषु

समास वेदगर्भ

अव्यय ॰वेदगर्भम् ॰वेदगर्भात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria