Declension table of ?vedadhara

Deva

MasculineSingularDualPlural
Nominativevedadharaḥ vedadharau vedadharāḥ
Vocativevedadhara vedadharau vedadharāḥ
Accusativevedadharam vedadharau vedadharān
Instrumentalvedadhareṇa vedadharābhyām vedadharaiḥ vedadharebhiḥ
Dativevedadharāya vedadharābhyām vedadharebhyaḥ
Ablativevedadharāt vedadharābhyām vedadharebhyaḥ
Genitivevedadharasya vedadharayoḥ vedadharāṇām
Locativevedadhare vedadharayoḥ vedadhareṣu

Compound vedadhara -

Adverb -vedadharam -vedadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria