सुबन्तावली ?वेदधर

Roma

पुमान्एकद्विबहु
प्रथमावेदधरः वेदधरौ वेदधराः
सम्बोधनम्वेदधर वेदधरौ वेदधराः
द्वितीयावेदधरम् वेदधरौ वेदधरान्
तृतीयावेदधरेण वेदधराभ्याम् वेदधरैः वेदधरेभिः
चतुर्थीवेदधराय वेदधराभ्याम् वेदधरेभ्यः
पञ्चमीवेदधरात् वेदधराभ्याम् वेदधरेभ्यः
षष्ठीवेदधरस्य वेदधरयोः वेदधराणाम्
सप्तमीवेदधरे वेदधरयोः वेदधरेषु

समास वेदधर

अव्यय ॰वेदधरम् ॰वेदधरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria