Declension table of ?vedacakṣus

Deva

NeuterSingularDualPlural
Nominativevedacakṣuḥ vedacakṣuṣī vedacakṣūṃṣi
Vocativevedacakṣuḥ vedacakṣuṣī vedacakṣūṃṣi
Accusativevedacakṣuḥ vedacakṣuṣī vedacakṣūṃṣi
Instrumentalvedacakṣuṣā vedacakṣurbhyām vedacakṣurbhiḥ
Dativevedacakṣuṣe vedacakṣurbhyām vedacakṣurbhyaḥ
Ablativevedacakṣuṣaḥ vedacakṣurbhyām vedacakṣurbhyaḥ
Genitivevedacakṣuṣaḥ vedacakṣuṣoḥ vedacakṣuṣām
Locativevedacakṣuṣi vedacakṣuṣoḥ vedacakṣuḥṣu

Compound vedacakṣus -

Adverb -vedacakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria