सुबन्तावली ?वेदचक्षुस्

Roma

नपुंसकम्एकद्विबहु
प्रथमावेदचक्षुः वेदचक्षुषी वेदचक्षूंषि
सम्बोधनम्वेदचक्षुः वेदचक्षुषी वेदचक्षूंषि
द्वितीयावेदचक्षुः वेदचक्षुषी वेदचक्षूंषि
तृतीयावेदचक्षुषा वेदचक्षुर्भ्याम् वेदचक्षुर्भिः
चतुर्थीवेदचक्षुषे वेदचक्षुर्भ्याम् वेदचक्षुर्भ्यः
पञ्चमीवेदचक्षुषः वेदचक्षुर्भ्याम् वेदचक्षुर्भ्यः
षष्ठीवेदचक्षुषः वेदचक्षुषोः वेदचक्षुषाम्
सप्तमीवेदचक्षुषि वेदचक्षुषोः वेदचक्षुःषु

समास वेदचक्षुस्

अव्यय ॰वेदचक्षुस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria