Declension table of ?vedārthayatna

Deva

MasculineSingularDualPlural
Nominativevedārthayatnaḥ vedārthayatnau vedārthayatnāḥ
Vocativevedārthayatna vedārthayatnau vedārthayatnāḥ
Accusativevedārthayatnam vedārthayatnau vedārthayatnān
Instrumentalvedārthayatnena vedārthayatnābhyām vedārthayatnaiḥ vedārthayatnebhiḥ
Dativevedārthayatnāya vedārthayatnābhyām vedārthayatnebhyaḥ
Ablativevedārthayatnāt vedārthayatnābhyām vedārthayatnebhyaḥ
Genitivevedārthayatnasya vedārthayatnayoḥ vedārthayatnānām
Locativevedārthayatne vedārthayatnayoḥ vedārthayatneṣu

Compound vedārthayatna -

Adverb -vedārthayatnam -vedārthayatnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria