सुबन्तावली ?वेदार्थयत्न

Roma

पुमान्एकद्विबहु
प्रथमावेदार्थयत्नः वेदार्थयत्नौ वेदार्थयत्नाः
सम्बोधनम्वेदार्थयत्न वेदार्थयत्नौ वेदार्थयत्नाः
द्वितीयावेदार्थयत्नम् वेदार्थयत्नौ वेदार्थयत्नान्
तृतीयावेदार्थयत्नेन वेदार्थयत्नाभ्याम् वेदार्थयत्नैः वेदार्थयत्नेभिः
चतुर्थीवेदार्थयत्नाय वेदार्थयत्नाभ्याम् वेदार्थयत्नेभ्यः
पञ्चमीवेदार्थयत्नात् वेदार्थयत्नाभ्याम् वेदार्थयत्नेभ्यः
षष्ठीवेदार्थयत्नस्य वेदार्थयत्नयोः वेदार्थयत्नानाम्
सप्तमीवेदार्थयत्ने वेदार्थयत्नयोः वेदार्थयत्नेषु

समास वेदार्थयत्न

अव्यय ॰वेदार्थयत्नम् ॰वेदार्थयत्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria