Declension table of ?vedāntopanyāsa

Deva

MasculineSingularDualPlural
Nominativevedāntopanyāsaḥ vedāntopanyāsau vedāntopanyāsāḥ
Vocativevedāntopanyāsa vedāntopanyāsau vedāntopanyāsāḥ
Accusativevedāntopanyāsam vedāntopanyāsau vedāntopanyāsān
Instrumentalvedāntopanyāsena vedāntopanyāsābhyām vedāntopanyāsaiḥ vedāntopanyāsebhiḥ
Dativevedāntopanyāsāya vedāntopanyāsābhyām vedāntopanyāsebhyaḥ
Ablativevedāntopanyāsāt vedāntopanyāsābhyām vedāntopanyāsebhyaḥ
Genitivevedāntopanyāsasya vedāntopanyāsayoḥ vedāntopanyāsānām
Locativevedāntopanyāse vedāntopanyāsayoḥ vedāntopanyāseṣu

Compound vedāntopanyāsa -

Adverb -vedāntopanyāsam -vedāntopanyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria