सुबन्तावली ?वेदान्तोपन्यास

Roma

पुमान्एकद्विबहु
प्रथमावेदान्तोपन्यासः वेदान्तोपन्यासौ वेदान्तोपन्यासाः
सम्बोधनम्वेदान्तोपन्यास वेदान्तोपन्यासौ वेदान्तोपन्यासाः
द्वितीयावेदान्तोपन्यासम् वेदान्तोपन्यासौ वेदान्तोपन्यासान्
तृतीयावेदान्तोपन्यासेन वेदान्तोपन्यासाभ्याम् वेदान्तोपन्यासैः वेदान्तोपन्यासेभिः
चतुर्थीवेदान्तोपन्यासाय वेदान्तोपन्यासाभ्याम् वेदान्तोपन्यासेभ्यः
पञ्चमीवेदान्तोपन्यासात् वेदान्तोपन्यासाभ्याम् वेदान्तोपन्यासेभ्यः
षष्ठीवेदान्तोपन्यासस्य वेदान्तोपन्यासयोः वेदान्तोपन्यासानाम्
सप्तमीवेदान्तोपन्यासे वेदान्तोपन्यासयोः वेदान्तोपन्यासेषु

समास वेदान्तोपन्यास

अव्यय ॰वेदान्तोपन्यासम् ॰वेदान्तोपन्यासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria