Declension table of ?vedāntavivekacūḍāmaṇi

Deva

MasculineSingularDualPlural
Nominativevedāntavivekacūḍāmaṇiḥ vedāntavivekacūḍāmaṇī vedāntavivekacūḍāmaṇayaḥ
Vocativevedāntavivekacūḍāmaṇe vedāntavivekacūḍāmaṇī vedāntavivekacūḍāmaṇayaḥ
Accusativevedāntavivekacūḍāmaṇim vedāntavivekacūḍāmaṇī vedāntavivekacūḍāmaṇīn
Instrumentalvedāntavivekacūḍāmaṇinā vedāntavivekacūḍāmaṇibhyām vedāntavivekacūḍāmaṇibhiḥ
Dativevedāntavivekacūḍāmaṇaye vedāntavivekacūḍāmaṇibhyām vedāntavivekacūḍāmaṇibhyaḥ
Ablativevedāntavivekacūḍāmaṇeḥ vedāntavivekacūḍāmaṇibhyām vedāntavivekacūḍāmaṇibhyaḥ
Genitivevedāntavivekacūḍāmaṇeḥ vedāntavivekacūḍāmaṇyoḥ vedāntavivekacūḍāmaṇīnām
Locativevedāntavivekacūḍāmaṇau vedāntavivekacūḍāmaṇyoḥ vedāntavivekacūḍāmaṇiṣu

Compound vedāntavivekacūḍāmaṇi -

Adverb -vedāntavivekacūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria