सुबन्तावली ?वेदान्तविवेकचूडामणि

Roma

पुमान्एकद्विबहु
प्रथमावेदान्तविवेकचूडामणिः वेदान्तविवेकचूडामणी वेदान्तविवेकचूडामणयः
सम्बोधनम्वेदान्तविवेकचूडामणे वेदान्तविवेकचूडामणी वेदान्तविवेकचूडामणयः
द्वितीयावेदान्तविवेकचूडामणिम् वेदान्तविवेकचूडामणी वेदान्तविवेकचूडामणीन्
तृतीयावेदान्तविवेकचूडामणिना वेदान्तविवेकचूडामणिभ्याम् वेदान्तविवेकचूडामणिभिः
चतुर्थीवेदान्तविवेकचूडामणये वेदान्तविवेकचूडामणिभ्याम् वेदान्तविवेकचूडामणिभ्यः
पञ्चमीवेदान्तविवेकचूडामणेः वेदान्तविवेकचूडामणिभ्याम् वेदान्तविवेकचूडामणिभ्यः
षष्ठीवेदान्तविवेकचूडामणेः वेदान्तविवेकचूडामण्योः वेदान्तविवेकचूडामणीनाम्
सप्तमीवेदान्तविवेकचूडामणौ वेदान्तविवेकचूडामण्योः वेदान्तविवेकचूडामणिषु

समास वेदान्तविवेकचूडामणि

अव्यय ॰वेदान्तविवेकचूडामणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria