Declension table of ?vedāntavilāsa

Deva

MasculineSingularDualPlural
Nominativevedāntavilāsaḥ vedāntavilāsau vedāntavilāsāḥ
Vocativevedāntavilāsa vedāntavilāsau vedāntavilāsāḥ
Accusativevedāntavilāsam vedāntavilāsau vedāntavilāsān
Instrumentalvedāntavilāsena vedāntavilāsābhyām vedāntavilāsaiḥ vedāntavilāsebhiḥ
Dativevedāntavilāsāya vedāntavilāsābhyām vedāntavilāsebhyaḥ
Ablativevedāntavilāsāt vedāntavilāsābhyām vedāntavilāsebhyaḥ
Genitivevedāntavilāsasya vedāntavilāsayoḥ vedāntavilāsānām
Locativevedāntavilāse vedāntavilāsayoḥ vedāntavilāseṣu

Compound vedāntavilāsa -

Adverb -vedāntavilāsam -vedāntavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria