सुबन्तावली ?वेदान्तविलास

Roma

पुमान्एकद्विबहु
प्रथमावेदान्तविलासः वेदान्तविलासौ वेदान्तविलासाः
सम्बोधनम्वेदान्तविलास वेदान्तविलासौ वेदान्तविलासाः
द्वितीयावेदान्तविलासम् वेदान्तविलासौ वेदान्तविलासान्
तृतीयावेदान्तविलासेन वेदान्तविलासाभ्याम् वेदान्तविलासैः वेदान्तविलासेभिः
चतुर्थीवेदान्तविलासाय वेदान्तविलासाभ्याम् वेदान्तविलासेभ्यः
पञ्चमीवेदान्तविलासात् वेदान्तविलासाभ्याम् वेदान्तविलासेभ्यः
षष्ठीवेदान्तविलासस्य वेदान्तविलासयोः वेदान्तविलासानाम्
सप्तमीवेदान्तविलासे वेदान्तविलासयोः वेदान्तविलासेषु

समास वेदान्तविलास

अव्यय ॰वेदान्तविलासम् ॰वेदान्तविलासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria