Declension table of ?vedāntavākyacūḍāmaṇi

Deva

MasculineSingularDualPlural
Nominativevedāntavākyacūḍāmaṇiḥ vedāntavākyacūḍāmaṇī vedāntavākyacūḍāmaṇayaḥ
Vocativevedāntavākyacūḍāmaṇe vedāntavākyacūḍāmaṇī vedāntavākyacūḍāmaṇayaḥ
Accusativevedāntavākyacūḍāmaṇim vedāntavākyacūḍāmaṇī vedāntavākyacūḍāmaṇīn
Instrumentalvedāntavākyacūḍāmaṇinā vedāntavākyacūḍāmaṇibhyām vedāntavākyacūḍāmaṇibhiḥ
Dativevedāntavākyacūḍāmaṇaye vedāntavākyacūḍāmaṇibhyām vedāntavākyacūḍāmaṇibhyaḥ
Ablativevedāntavākyacūḍāmaṇeḥ vedāntavākyacūḍāmaṇibhyām vedāntavākyacūḍāmaṇibhyaḥ
Genitivevedāntavākyacūḍāmaṇeḥ vedāntavākyacūḍāmaṇyoḥ vedāntavākyacūḍāmaṇīnām
Locativevedāntavākyacūḍāmaṇau vedāntavākyacūḍāmaṇyoḥ vedāntavākyacūḍāmaṇiṣu

Compound vedāntavākyacūḍāmaṇi -

Adverb -vedāntavākyacūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria