सुबन्तावली ?वेदान्तवाक्यचूडामणिRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | वेदान्तवाक्यचूडामणिः | वेदान्तवाक्यचूडामणी | वेदान्तवाक्यचूडामणयः |
सम्बोधनम् | वेदान्तवाक्यचूडामणे | वेदान्तवाक्यचूडामणी | वेदान्तवाक्यचूडामणयः |
द्वितीया | वेदान्तवाक्यचूडामणिम् | वेदान्तवाक्यचूडामणी | वेदान्तवाक्यचूडामणीन् |
तृतीया | वेदान्तवाक्यचूडामणिना | वेदान्तवाक्यचूडामणिभ्याम् | वेदान्तवाक्यचूडामणिभिः |
चतुर्थी | वेदान्तवाक्यचूडामणये | वेदान्तवाक्यचूडामणिभ्याम् | वेदान्तवाक्यचूडामणिभ्यः |
पञ्चमी | वेदान्तवाक्यचूडामणेः | वेदान्तवाक्यचूडामणिभ्याम् | वेदान्तवाक्यचूडामणिभ्यः |
षष्ठी | वेदान्तवाक्यचूडामणेः | वेदान्तवाक्यचूडामण्योः | वेदान्तवाक्यचूडामणीनाम् |
सप्तमी | वेदान्तवाक्यचूडामणौ | वेदान्तवाक्यचूडामण्योः | वेदान्तवाक्यचूडामणिषु |