सुबन्तावली ?वेदान्तवाक्यचूडामणि

Roma

पुमान्एकद्विबहु
प्रथमावेदान्तवाक्यचूडामणिः वेदान्तवाक्यचूडामणी वेदान्तवाक्यचूडामणयः
सम्बोधनम्वेदान्तवाक्यचूडामणे वेदान्तवाक्यचूडामणी वेदान्तवाक्यचूडामणयः
द्वितीयावेदान्तवाक्यचूडामणिम् वेदान्तवाक्यचूडामणी वेदान्तवाक्यचूडामणीन्
तृतीयावेदान्तवाक्यचूडामणिना वेदान्तवाक्यचूडामणिभ्याम् वेदान्तवाक्यचूडामणिभिः
चतुर्थीवेदान्तवाक्यचूडामणये वेदान्तवाक्यचूडामणिभ्याम् वेदान्तवाक्यचूडामणिभ्यः
पञ्चमीवेदान्तवाक्यचूडामणेः वेदान्तवाक्यचूडामणिभ्याम् वेदान्तवाक्यचूडामणिभ्यः
षष्ठीवेदान्तवाक्यचूडामणेः वेदान्तवाक्यचूडामण्योः वेदान्तवाक्यचूडामणीनाम्
सप्तमीवेदान्तवाक्यचूडामणौ वेदान्तवाक्यचूडामण्योः वेदान्तवाक्यचूडामणिषु

समास वेदान्तवाक्यचूडामणि

अव्यय ॰वेदान्तवाक्यचूडामणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria