Declension table of ?vedāntavādāvali

Deva

FeminineSingularDualPlural
Nominativevedāntavādāvaliḥ vedāntavādāvalī vedāntavādāvalayaḥ
Vocativevedāntavādāvale vedāntavādāvalī vedāntavādāvalayaḥ
Accusativevedāntavādāvalim vedāntavādāvalī vedāntavādāvalīḥ
Instrumentalvedāntavādāvalyā vedāntavādāvalibhyām vedāntavādāvalibhiḥ
Dativevedāntavādāvalyai vedāntavādāvalaye vedāntavādāvalibhyām vedāntavādāvalibhyaḥ
Ablativevedāntavādāvalyāḥ vedāntavādāvaleḥ vedāntavādāvalibhyām vedāntavādāvalibhyaḥ
Genitivevedāntavādāvalyāḥ vedāntavādāvaleḥ vedāntavādāvalyoḥ vedāntavādāvalīnām
Locativevedāntavādāvalyām vedāntavādāvalau vedāntavādāvalyoḥ vedāntavādāvaliṣu

Compound vedāntavādāvali -

Adverb -vedāntavādāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria