सुबन्तावली ?वेदान्तवादावलिRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | वेदान्तवादावलिः | वेदान्तवादावली | वेदान्तवादावलयः |
सम्बोधनम् | वेदान्तवादावले | वेदान्तवादावली | वेदान्तवादावलयः |
द्वितीया | वेदान्तवादावलिम् | वेदान्तवादावली | वेदान्तवादावलीः |
तृतीया | वेदान्तवादावल्या | वेदान्तवादावलिभ्याम् | वेदान्तवादावलिभिः |
चतुर्थी | वेदान्तवादावल्यै वेदान्तवादावलये | वेदान्तवादावलिभ्याम् | वेदान्तवादावलिभ्यः |
पञ्चमी | वेदान्तवादावल्याः वेदान्तवादावलेः | वेदान्तवादावलिभ्याम् | वेदान्तवादावलिभ्यः |
षष्ठी | वेदान्तवादावल्याः वेदान्तवादावलेः | वेदान्तवादावल्योः | वेदान्तवादावलीनाम् |
सप्तमी | वेदान्तवादावल्याम् वेदान्तवादावलौ | वेदान्तवादावल्योः | वेदान्तवादावलिषु |