Declension table of ?vedāntavṛtti

Deva

FeminineSingularDualPlural
Nominativevedāntavṛttiḥ vedāntavṛttī vedāntavṛttayaḥ
Vocativevedāntavṛtte vedāntavṛttī vedāntavṛttayaḥ
Accusativevedāntavṛttim vedāntavṛttī vedāntavṛttīḥ
Instrumentalvedāntavṛttyā vedāntavṛttibhyām vedāntavṛttibhiḥ
Dativevedāntavṛttyai vedāntavṛttaye vedāntavṛttibhyām vedāntavṛttibhyaḥ
Ablativevedāntavṛttyāḥ vedāntavṛtteḥ vedāntavṛttibhyām vedāntavṛttibhyaḥ
Genitivevedāntavṛttyāḥ vedāntavṛtteḥ vedāntavṛttyoḥ vedāntavṛttīnām
Locativevedāntavṛttyām vedāntavṛttau vedāntavṛttyoḥ vedāntavṛttiṣu

Compound vedāntavṛtti -

Adverb -vedāntavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria